________________
३०२]]
[हैम-शब्दानुशासनस्य एभ्यो भावे वा इमन् स्यात् । प्रथिमा-पृथुत्वम् , पृथुता-पार्थवम् ।
प्रदिमा-मृदुता-मार्दवम् ॥५८॥ वर्णदृढाऽऽदिभ्यः ट्यण च वा ।७।१।५९। वर्णविशेषार्थे भ्यो दृढाऽऽदेश्च तस्य भावे
ट्यण इमन् च स्याद् वा। शौक्ल्यम्-शुक्लत्वम्-शुक्लता, शैत्यम्-शितिमा, शितित्वम्-शितिता, शैतम्, दाढयम्-दृढिमा, दृढत्वम्-दृढता, वैमत्यम्-विमतिमा, विमतित्वम्-विमतिता,
वैमतम् ॥५९॥