SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ स्वोपत्र-लघुवृत्तिः] [२८३ यथासङ्वयं तायें वध्ये च अर्थ यः स्यात् । नाव्या-नदी, विष्यो-गजः ॥ १२ ॥ न्यायाऽर्थादनपेते । ७ । १ । १३ । आभ्यां पञ्चम्यन्ताभ्याम् अनपेतेऽर्थे यः स्यात् । न्याय्यम्, अर्थ्यम् ॥ १३ ॥ मत-मदस्य करणे । ७।१।१४। आभ्यां षष्ठयन्ताभ्यां करणे यः स्यात्। मत्यम् , मधम् ॥ १४॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy