________________
स्वोपत्र-लघुवृत्तिः]
[२८३ यथासङ्वयं तायें वध्ये च अर्थ यः स्यात् । नाव्या-नदी,
विष्यो-गजः ॥ १२ ॥ न्यायाऽर्थादनपेते । ७ । १ । १३ । आभ्यां पञ्चम्यन्ताभ्याम् अनपेतेऽर्थे यः स्यात् । न्याय्यम्,
अर्थ्यम् ॥ १३ ॥ मत-मदस्य करणे । ७।१।१४। आभ्यां षष्ठयन्ताभ्यां करणे यः स्यात्। मत्यम् ,
मधम् ॥ १४॥