________________
२८४]
[हैम-शब्दानुशासनस्य तत्र साधौ । ७।१ । १५ । तोति सप्तम्यन्तात् साधौ-अर्थे यः स्यात् ।
सभ्यः ॥ १५॥ पथ्य-तिथि-वसति-स्वपतेरेयण् ।७।१।१६। एभ्यः तत्र साधौ एयण् स्यात् । पाथेयम् ,
आतिथ्यम् , . . वासतेयम्,
स्वापतेयम् ॥ १६ ॥ भक्तात् णः।७।१ । १७ । भक्तात् तत्र साधौ ण: स्यात् ।
भाक्तः शालिः ॥ १७ ॥