SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८२] [हैम-शब्दानुशासनस्य अर्थविशेषेषु यान्ता निपात्याः। हृद्यं औषधम् , पधः पङ्कः, तुल्यं-भाण्ड सदृक्षम् मूल्यं धान्यं पटादिविक्रयाल्लभ्यं च, वश्योगौः, पथ्य-ओदनादि, वयस्यः सखा, धेनुष्या-पीतदुग्धा गौः, गाहेपत्यो नामाग्निः, जन्या-वरवयस्याः , - धये-सुखम् ॥ ११॥ नौ-विषेण तार्य-वध्ये । ७।१।१२। आभ्यां । निर्देशादेव तृतीयान्ताभ्यां
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy