________________
२८२]
[हैम-शब्दानुशासनस्य
अर्थविशेषेषु यान्ता निपात्याः। हृद्यं औषधम् , पधः पङ्कः,
तुल्यं-भाण्ड सदृक्षम् मूल्यं धान्यं पटादिविक्रयाल्लभ्यं च, वश्योगौः, पथ्य-ओदनादि, वयस्यः सखा, धेनुष्या-पीतदुग्धा गौः, गाहेपत्यो नामाग्निः,
जन्या-वरवयस्याः ,
- धये-सुखम् ॥ ११॥ नौ-विषेण तार्य-वध्ये । ७।१।१२।
आभ्यां । निर्देशादेव तृतीयान्ताभ्यां