________________
स्वोपक्ष लघुवृत्तिः] करणेन विध्येत् । पद्याः शर्कराः। अनन्येनेति किम् ?
चौरं विध्यति चैत्रः॥ ८॥ धनगणात् लब्धरि । ७।१।९। आभ्याम् अमन्ताभ्यां लब्धरि अर्थे यः स्यात् । धन्यः ,
गण्यः ॥९॥ णोऽन्नात् । ७।१ । १०॥ अन्नाद् अमन्तात् लब्धरि
णः स्यात् । आन्नः ॥ १० ॥ हृद्य-पद्य-तुल्य-मूल्य चश्य-पथ्य वयस्थधेनुष्या-गार्हपत्य-जन्य-धर्म्यम् । ७।१।११।