SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष लघुवृत्तिः] करणेन विध्येत् । पद्याः शर्कराः। अनन्येनेति किम् ? चौरं विध्यति चैत्रः॥ ८॥ धनगणात् लब्धरि । ७।१।९। आभ्याम् अमन्ताभ्यां लब्धरि अर्थे यः स्यात् । धन्यः , गण्यः ॥९॥ णोऽन्नात् । ७।१ । १०॥ अन्नाद् अमन्तात् लब्धरि णः स्यात् । आन्नः ॥ १० ॥ हृद्य-पद्य-तुल्य-मूल्य चश्य-पथ्य वयस्थधेनुष्या-गार्हपत्य-जन्य-धर्म्यम् । ७।१।११।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy