________________
[हैम-शब्दानुशासनस्य
एकधुरीणः ॥५॥ हल-सीराद् इकण् । ७।१।६। आभ्यां
वहत्यर्थे इकण् स्यात् । हालिका
सैरिकः ॥६॥ शकटादण् । ७।१।७। अस्मात् तं वहत्यर्थे अण् स्यात् ।
शाकटो गौः ॥ ७ ॥ विध्यत्यनन्येन । ७।१।८। द्वितीयान्ताद् विध्यत्यर्थे यः स्यात् न चेद
आत्मनोऽन्येन