________________
स्वोपश-लघुवृत्तिः ] धुरो यैयण् । ७ । १ । ३। घुरो द्वितीयान्ताद् वहत्यर्थे
एतौ स्याताम् । धुर्यः, धौरेयः ॥ ३ ॥ वामाऽऽद्यादेरीनः । ७ । १ । ४ । वामादिपूर्वाद् धुरन्तात्
अमन्ताद् वहत्यर्थे
ईनः स्यात् वामधुरीणः, सर्वधुरीणः ॥ ४ ॥
अश्चैकाऽऽदेः । ७ । १ । ५ ।
एकपूर्वाद् धुरन्तात्
अमन्तात् वहत्यर्थे
अ ईनश्च स्यात् । एकधुरः
[ २७९