________________
स्वोपज्ञ - लघुवृत्तिः ] एभ्यो द्वितीयान्तेभ्यः अर्हत्थे
ईय-यौ स्याताम् । दक्षिणीयो - दक्षिण्यो गुरुः
कडङ्गरीयः - कडङ्गर्यो गौः, स्थालीबिलीयाः- स्थालीबिल्याः
तण्डुलाः ॥ १८९ ॥
छेदाऽऽदेर्नित्यम् | ६ | ४ | १८२ ।
अस्माद् द्वितीयान्तात् नित्यमर्हति
यथोक्तं प्रत्ययः स्यात् 'छैदिकः, भैदिकः ॥ १८२ ॥
[२७५
विरागाद् विरङ्गश्च । ६ । ४ । १८३ |
।
अस्माद् द्वितीयान्तात्