________________
२७४]
[हैम-शब्दानुशासनस्य दण्डाऽऽदेर्यः । ६।४ । १७८ । एभ्यो द्वितीयान्तेभ्यो
अहंदथे
यः स्यात् ।
दण्डयः, अर्थ्यः ॥ १७८॥ यज्ञाद् इयः।६।४।१७९ । द्वितीयान्ताद् यज्ञाद् अर्हति इयः स्यात् ।
यज्ञियो देशः ॥ १७९॥ पात्रात् तौ। ६ । ४ । १८०। द्वितीयान्तात् पाशाद्
अर्हति ___ य-इयौ स्याताम् ।
पाच्यः, पात्रियः ॥ १८० ॥ दक्षिणा-कडङ्गर-स्थालीबिलाद् ईय-यौ
। ६ । ४ । १८१ ।