________________
-
२७६]
[हैम-शब्दानुशासनस्य नित्यमई ति यथोक्तं प्रत्ययः स्यात् तद्योगे चास्य विरङ्कः
वरणिकः ।। १८३ ॥ शीर्षच्छेदाद् यो वा । ६ । ४ । १८४ ।
अस्माद् द्वितीयान्तात् नित्यमह ति यो वा स्यात् । शीर्षच्छेद्यः-शीच्छेदिका
चौरः ॥ १८४ ।। शालीन-कौपीनाऽऽविजीनम्
। ६ । ४ । १८५। एते तमहतीत्यर्थे ईनअन्ता निपात्याः।