________________
स्वोपन-लघुवृत्तिः]
यथोक्तं प्रत्ययः स्चात् तस्य च न लुप्
द्विषाष्टिको ना ॥१७॥ सङ्ख्यायाः संघ-सूत्र-पाठे
।६।४। १७१ ।
अस्मात्
स्यन्ताद् अस्य मानमित्यर्थे
यथोक्तं प्रत्ययः स्यात् षष्ठयर्थश्चत् सङ्घः, सूगं, पाठो वा। पञ्चकः सङ्घः, अष्टकं पाणिनीयं स्त्रम्,
अष्टकः पाठः ॥१७१॥ नाम्नि । ६।४ । १७२ । सङ्ख्यार्थात् तदस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्थात्,
नाम्नि । पञ्चकाः शकुक्या ॥१७२॥