SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्तिः] यथोक्तं प्रत्ययः स्चात् तस्य च न लुप् द्विषाष्टिको ना ॥१७॥ सङ्ख्यायाः संघ-सूत्र-पाठे ।६।४। १७१ । अस्मात् स्यन्ताद् अस्य मानमित्यर्थे यथोक्तं प्रत्ययः स्यात् षष्ठयर्थश्चत् सङ्घः, सूगं, पाठो वा। पञ्चकः सङ्घः, अष्टकं पाणिनीयं स्त्रम्, अष्टकः पाठः ॥१७१॥ नाम्नि । ६।४ । १७२ । सङ्ख्यार्थात् तदस्य मानमित्यर्थे यथोक्तं प्रत्यय: स्थात्, नाम्नि । पञ्चकाः शकुक्या ॥१७२॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy