SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७०] [हैम-शब्दानुशासनस्य सोऽस्य भृति चस्नांशम् । ६। ४। १६८। स इति प्रथमान्ताद् भृत्याधर्थाद् अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । पञ्चक: कर्मकृत् पटो ग्रामो वा, साहस्रः ॥१६८॥ मानम् । ६।४।१६९। प्रथमान्तात् षष्ठय - यथोक्तं प्रत्ययः स्यात् . स्यन्तं चेद् मानम् । द्रौणिकः-खारीको-राशिः ॥१६९॥ जीवितस्य सन् । ६।४ । १७० । जीवितमानार्थात् स्यन्तात
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy