________________
२७०]
[हैम-शब्दानुशासनस्य सोऽस्य भृति चस्नांशम् । ६। ४। १६८। स इति प्रथमान्ताद् भृत्याधर्थाद् अस्येति षष्ठयर्थे यथोक्तं प्रत्ययः स्यात् । पञ्चक: कर्मकृत् पटो ग्रामो वा,
साहस्रः ॥१६८॥ मानम् । ६।४।१६९। प्रथमान्तात्
षष्ठय
- यथोक्तं प्रत्ययः स्यात् . स्यन्तं चेद् मानम् ।
द्रौणिकः-खारीको-राशिः ॥१६९॥ जीवितस्य सन् । ६।४ । १७० । जीवितमानार्थात्
स्यन्तात