SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] पक्ष इकण तस्य च वा लुप् । द्विकुलिजीना-द्विकुलिजिकी, द्विकुलिजी - द्वैकुलिजिकी ॥ १६५ ॥ वंशाऽऽदेर्भाराद् हरद् चहदावहत्सु | ६ | ४ | १६६ ॥ एभ्यः परो यो भारः तदन्ताद् द्वितीयान्तात् एषु अर्थेषु [२६९ यथोक्तं प्रत्ययः स्यात् । वांशभारिकः, कौटभारिकः ॥ द्रव्य वस्नात् केकम् । ६ । ४ । १६७ ॥ । आभ्यां द्वितीयान्ताभ्यां हरदाद्यर्थे यथासङ्ख्यं क इकश्च स्यात् । द्रव्यकः, वस्निकः ॥ १६७॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy