________________
स्वोपश-लघुवृत्तिः ]
पक्ष इकण
तस्य च वा लुप् ।
द्विकुलिजीना-द्विकुलिजिकी, द्विकुलिजी - द्वैकुलिजिकी ॥ १६५ ॥ वंशाऽऽदेर्भाराद् हरद् चहदावहत्सु | ६ | ४ | १६६ ॥
एभ्यः परो यो भारः तदन्ताद् द्वितीयान्तात्
एषु
अर्थेषु
[२६९
यथोक्तं प्रत्ययः स्यात् । वांशभारिकः, कौटभारिकः ॥
द्रव्य वस्नात् केकम् । ६ । ४ । १६७ ॥
।
आभ्यां द्वितीयान्ताभ्यां
हरदाद्यर्थे यथासङ्ख्यं
क इकश्च स्यात् । द्रव्यकः, वस्निकः ॥ १६७॥