SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२] विंशत्यादयः | ६ | ४ | १७३ | एते तदस्य मानमित्यर्थे साधवः स्युः. नाम्नि | [ हैम-शब्दानुशासनस्य द्वौ दशौ मानमेषां = विंशतिः, त्रिंशत् ॥ १७३॥ त्रैश चात्वारिंशम् । ६ । ४ । त्रिंशत्चत्वारिंशद्भ्यां तदस्य मानमित्यर्थे डण् स्यात् नाम्नि | ६ । ४ । १७४ | *शानि चात्वारिंशानि - ब्राह्मणानि ॥ पञ्चद् - दशद् वर्गे वा । ६ । ४ । १७५ | एतौ तदस्य मानमितिविषये as
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy