________________
२७२]
विंशत्यादयः | ६ | ४ | १७३ |
एते
तदस्य मानमित्यर्थे
साधवः स्युः.
नाम्नि |
[ हैम-शब्दानुशासनस्य
द्वौ दशौ मानमेषां = विंशतिः, त्रिंशत् ॥ १७३॥
त्रैश चात्वारिंशम् । ६ । ४ । त्रिंशत्चत्वारिंशद्भ्यां तदस्य मानमित्यर्थे
डण् स्यात् नाम्नि |
६ । ४ । १७४ |
*शानि चात्वारिंशानि - ब्राह्मणानि ॥
पञ्चद् - दशद् वर्गे वा । ६ । ४ । १७५ |
एतौ
तदस्य मानमितिविषये
as