SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६]] [हैम-शब्दानुशासनस्य अर्द्धाच्च प्रथमान्ताद् अस्मिन् अस्मै वा दीयते इत्यर्थयोः इकः स्यात्, प्रथमान्तं चेद वृद्धयादि। द्वितीयिकः, अर्दिकः ॥१५९॥ भागाद् येको। ६।४ १६०। भागात् तदस्मिन्नस्मै वा वृद्धयाधन्यतमं देयमितिविषये य-इको स्याताम् । भाग्यः, भागिकः ॥१६०॥ तं पचति द्रोणाद्वाऽञ् । ६।४।१६१ । तमिति द्वितीयान्ताद् द्रोणात् पचल्यथें वाऽब् स्यात् । द्रौणी-द्रौणिकी स्थालीं ॥१६१॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy