________________
[२६७
स्वोपश-लघुवृत्तिः] सम्भवदवहरतोश्च । ६ । ४ । १६२ ।। द्वितीयान्तात् पचत्-सम्भवद्-अवहरत्सु यथोक्तं प्रत्ययः स्यात् । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणअवहारः।
प्रास्थिकी स्थाली । पात्राऽऽचिताऽऽढकाद् ईनो वा
।६। ४ । १६३ । एभ्यो द्वितीयान्तेभ्यः पचदाद्यर्थे ईनो वा स्यात् । पात्रोणा-पात्रिकी, आचितीना, आचितिकी।
आढकीना, आठकिकी ॥१६३॥