SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] अत्रेति सप्तम्यर्थे अस्मै इति चतुर्थ्यर्थे वा यथोक्तं प्रत्ययः स्यात्, तच्चेत् प्रथमान्तं वृद्धयादि देयं च स्यात् । वृद्धि:पश्चकं शतम् । आय: पञ्चको ग्रामः । लाभ: पञ्चकः पटः । उपदा=लश्चा पञ्चको व्यवहारः शुल्कं पञ्चकं शतम, एव [२६५ शत्यं, शतिकम् ॥ १५८॥ पूरणाऽर्द्धाद इकः । ६ । ४ | १५९ | पूरणप्रत्ययान्ताद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy