________________
स्वोपज्ञ - लघुवृत्तिः ] अत्रेति सप्तम्यर्थे
अस्मै इति चतुर्थ्यर्थे वा
यथोक्तं प्रत्ययः स्यात्,
तच्चेत् प्रथमान्तं वृद्धयादि देयं च स्यात् ।
वृद्धि:पश्चकं शतम् ।
आय:
पञ्चको ग्रामः ।
लाभ:
पञ्चकः पटः ।
उपदा=लश्चा
पञ्चको व्यवहारः शुल्कं पञ्चकं शतम,
एव
[२६५
शत्यं, शतिकम् ॥ १५८॥ पूरणाऽर्द्धाद इकः । ६ । ४ | १५९ |
पूरणप्रत्ययान्ताद्