________________
२६४]
[हैम-शन्दानुशासनस्य आभ्यां षष्ठयन्ताभ्याम् ईश-ज्ञातयोः तस्य हेतुः संयोग उत्पात इति विषये च
अञ् स्यात् । पार्थिवः, सार्वभौमः ईशो ज्ञातः
संयोगोल्पातरूपो हेतुर्वा ॥१५६॥ लोक-सर्वलोकाद् ज्ञाते। ६ । ४ । १५७ । आभ्यां षष्ठयन्ताभ्यां
ज्ञातेऽथे
यथोक्तं प्रत्ययः स्यात् ।
लौकिकः, सार्वलौकिकः ॥१५७॥ तदत्राऽस्मै वा वृद्धयाय-लोभोपदा-शुल्क
देयम् । ६ । ४ । १५८ । तदिति प्रथमान्ताद्