SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६४] [हैम-शन्दानुशासनस्य आभ्यां षष्ठयन्ताभ्याम् ईश-ज्ञातयोः तस्य हेतुः संयोग उत्पात इति विषये च अञ् स्यात् । पार्थिवः, सार्वभौमः ईशो ज्ञातः संयोगोल्पातरूपो हेतुर्वा ॥१५६॥ लोक-सर्वलोकाद् ज्ञाते। ६ । ४ । १५७ । आभ्यां षष्ठयन्ताभ्यां ज्ञातेऽथे यथोक्तं प्रत्ययः स्यात् । लौकिकः, सार्वलौकिकः ॥१५७॥ तदत्राऽस्मै वा वृद्धयाय-लोभोपदा-शुल्क देयम् । ६ । ४ । १५८ । तदिति प्रथमान्ताद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy