________________
स्वोपज्ञ - लघुवृत्तिः ] हेतौ अर्थे
य - ईयौ स्याताम् चेद्धेतुः संयोग-उत्पातो वा । पुत्र्यः, पुत्रीयः ॥ १५४ ॥ दिस्वर - ब्रह्मवर्चसाद् योऽसङ्ख्या परिमाणाश्वाऽऽदेः | ६ | ४ | १५५ | सङ्ख्यापरिमाणाऽश्वादिवर्जात् द्विस्वराद् ब्रह्मवर्चसाच्च
षष्ठ्यन्ताद् हेतौ
संयोगे - उत्पाते वा
यः स्यात् ।
धन्यः, ब्रह्मवर्चस्यः । सङ्ख्यादिवर्जनं किम् ?
पञ्चकः, प्रास्थिकः, आश्विकः ॥ १५५ ॥
पृथिवी सर्वभूमेरीश ज्ञातयोश्चाञ्
[२६३
। ६ । ४ । १५६ ।