SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] हेतौ अर्थे य - ईयौ स्याताम् चेद्धेतुः संयोग-उत्पातो वा । पुत्र्यः, पुत्रीयः ॥ १५४ ॥ दिस्वर - ब्रह्मवर्चसाद् योऽसङ्ख्या परिमाणाश्वाऽऽदेः | ६ | ४ | १५५ | सङ्ख्यापरिमाणाऽश्वादिवर्जात् द्विस्वराद् ब्रह्मवर्चसाच्च षष्ठ्यन्ताद् हेतौ संयोगे - उत्पाते वा यः स्यात् । धन्यः, ब्रह्मवर्चस्यः । सङ्ख्यादिवर्जनं किम् ? पञ्चकः, प्रास्थिकः, आश्विकः ॥ १५५ ॥ पृथिवी सर्वभूमेरीश ज्ञातयोश्चाञ् [२६३ । ६ । ४ । १५६ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy