________________
२६२]
[ हैम-शब्दानुशासनस्य
वात-पित्त - श्लेष्म-सन्निपातात् शमनकोपने | ६ | ४ | १५२ ॥
एभ्यः षष्ठ्यन्तेभ्यः
शमने - कोपने चार्थे
यथोक्तं
इकण् स्यात् ।
वातिकम् पत्तिकम्, श्लैष्मिक म्, सान्निपातिकम् ॥१५२॥
हेतौ संयोगोत्पाते । ६ । ४ । १५३ ॥
षष्ठ्यन्ताद् tat अर्थ
यथोक्तं प्रत्ययः स्यात्,
चेद् हेतुः संयोग - उत्पातो वा ।
शत्यः, शतिको दातृसंयोगः, सोमग्रहणिको भूमिकम्पः ॥ १५३ ॥ पुत्राद्येयौ । ६ । ४ । १५४ ।
पुत्रात् षष्ठ्यन्ताद्