SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६२] [ हैम-शब्दानुशासनस्य वात-पित्त - श्लेष्म-सन्निपातात् शमनकोपने | ६ | ४ | १५२ ॥ एभ्यः षष्ठ्यन्तेभ्यः शमने - कोपने चार्थे यथोक्तं इकण् स्यात् । वातिकम् पत्तिकम्, श्लैष्मिक म्, सान्निपातिकम् ॥१५२॥ हेतौ संयोगोत्पाते । ६ । ४ । १५३ ॥ षष्ठ्यन्ताद् tat अर्थ यथोक्तं प्रत्ययः स्यात्, चेद् हेतुः संयोग - उत्पातो वा । शत्यः, शतिको दातृसंयोगः, सोमग्रहणिको भूमिकम्पः ॥ १५३ ॥ पुत्राद्येयौ । ६ । ४ । १५४ । पुत्रात् षष्ठ्यन्ताद्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy