SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] [ २६१ खारी - काकणीभ्यः कच् । ६ । ४ । १४९ ॥ एतदन्ताद् द्विगोः आभ्यां च आई द कच् स्यात् । द्विखारीकम्, द्विकाकणीकम्, खारीकम्, काकणीकम् ॥१४९॥ मूल्यैः क्रीते । ६ । ४ । १५० । मूल्यार्थात् टान्तात् tas यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ॥ १५० ॥ तस्य वापे | ६ | ४ | १५१ । तस्येति षष्ठ्यन्ताद् वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, खारीकम् ॥ १५१ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy