________________
स्वोपज्ञ - लघुवृत्तिः ]
[ २६१
खारी - काकणीभ्यः कच् । ६ । ४ । १४९ ॥
एतदन्ताद् द्विगोः
आभ्यां च
आई द
कच् स्यात् । द्विखारीकम्, द्विकाकणीकम्,
खारीकम्, काकणीकम् ॥१४९॥
मूल्यैः क्रीते । ६ । ४ । १५० ।
मूल्यार्थात् टान्तात् tas
यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ॥ १५० ॥
तस्य वापे | ६ | ४ | १५१ ।
तस्येति षष्ठ्यन्ताद् वापेऽर्थे
यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, खारीकम् ॥ १५१ ॥