________________
२६०]
[हैम-शब्दानुशासनस्य आऽहंदथे यो वा स्यात् ।
पञ्चशाण्यम्, पञ्चशाणम् ॥१४६॥ द्वि-त्र्यादेर्याऽण् वा । ६ । ४ । १४७ । द्वित्रिपूर्वो यः शाणः तदन्ताद् द्विगोः
आऽहं दर्थे याऽणौ वा स्याताम् । द्विशाण्यम्, वैशाणम्, द्विशाणम् ,
त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् ॥१४७॥ पण-पाद-माषाद् यः। ६ । ४।१४८ । पणाऽऽधन्ताद् द्विगोः आऽहंदर्थे यः स्यात् । द्विपण्यम्, द्विपाद्यम्,
अध्यर्द्धमाष्यम् ॥१४॥