SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६०] [हैम-शब्दानुशासनस्य आऽहंदथे यो वा स्यात् । पञ्चशाण्यम्, पञ्चशाणम् ॥१४६॥ द्वि-त्र्यादेर्याऽण् वा । ६ । ४ । १४७ । द्वित्रिपूर्वो यः शाणः तदन्ताद् द्विगोः आऽहं दर्थे याऽणौ वा स्याताम् । द्विशाण्यम्, वैशाणम्, द्विशाणम् , त्रिशाण्यम्, त्रैशाणम्, त्रिशाणम् ॥१४७॥ पण-पाद-माषाद् यः। ६ । ४।१४८ । पणाऽऽधन्ताद् द्विगोः आऽहंदर्थे यः स्यात् । द्विपण्यम्, द्विपाद्यम्, अध्यर्द्धमाष्यम् ॥१४॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy