________________
[२५९
स्वोपक्ष-लघुवृत्तिः] परौ यो निष्क-विस्तौ
तदन्ताद् द्विगोः
आऽर्हदथे
प्रत्ययस्थ लुब् वा स्यात्, __ अद्विः ।
द्विनिष्कम् द्विनैष्किकम् । त्रिनिष्कम्, त्रिनैष्किकम् । बहुनिष्कम्, बहुनैष्किकम् । द्विविस्तम्, द्विवैस्तिकम् ।
त्रिविस्तम्, निवैस्तिम् ।
.. बहुविस्तम्, बहुवैस्तिकम् ॥१४४॥ शतात् यः। ६।४।१४५। शतान्ताद् द्विगोः आऽह दर्थे यो वा स्यात् ।
द्विशत्यम्, द्विशतिकम् ॥१४५॥ शाणात् । ६।४।१४६। शाणान्ताद् द्विगोः