SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ [२५९ स्वोपक्ष-लघुवृत्तिः] परौ यो निष्क-विस्तौ तदन्ताद् द्विगोः आऽर्हदथे प्रत्ययस्थ लुब् वा स्यात्, __ अद्विः । द्विनिष्कम् द्विनैष्किकम् । त्रिनिष्कम्, त्रिनैष्किकम् । बहुनिष्कम्, बहुनैष्किकम् । द्विविस्तम्, द्विवैस्तिकम् । त्रिविस्तम्, निवैस्तिम् । .. बहुविस्तम्, बहुवैस्तिकम् ॥१४४॥ शतात् यः। ६।४।१४५। शतान्ताद् द्विगोः आऽह दर्थे यो वा स्यात् । द्विशत्यम्, द्विशतिकम् ॥१४५॥ शाणात् । ६।४।१४६। शाणान्ताद् द्विगोः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy