SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य २५८] नवाऽणः । ६ । ४ । १४२ । द्विगोः परस्य आऽर्हदर्थे अणः पित् लुब् वा स्यात्, न तु द्विः । द्विसहस्रम् द्विसाहस्रम् ॥ १४२ ॥ सुवर्ण - कार्षापणात् । ६ । ४ । १४३ । एतदन्ताद् द्विगोः परस्य आद प्रत्ययस्य लुब् वा स्यात्, न तु द्विः । द्विसुवर्णम् द्विसौषणिकम् । द्विकार्षापणम् द्विकार्षापणिकम् ॥१४३॥ द्वि-त्रि- बहोर्निष्क - विस्तात् | ६|४|१४४ । एभ्यः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy