________________
[ हैम-शब्दानुशासनस्य
२५८]
नवाऽणः । ६ । ४ । १४२ ।
द्विगोः परस्य आऽर्हदर्थे
अणः
पित् लुब् वा स्यात्, न तु द्विः ।
द्विसहस्रम्
द्विसाहस्रम् ॥ १४२ ॥
सुवर्ण - कार्षापणात् । ६ । ४ । १४३ ।
एतदन्ताद् द्विगोः परस्य आद
प्रत्ययस्य
लुब् वा स्यात्, न तु द्विः । द्विसुवर्णम् द्विसौषणिकम् । द्विकार्षापणम् द्विकार्षापणिकम् ॥१४३॥ द्वि-त्रि- बहोर्निष्क - विस्तात् | ६|४|१४४ ।
एभ्यः