________________
१०]
[ हैम-शब्दानुशासनस्क
अनिदमि अणपवादे च यत्र - अनौं स्वाताम् । दैव्यम्, दैवम् ||२१||
अः स्थाम्नः । ६ । १ । २२ ।
स्थाम्मः
प्राग्जितीयेऽर्थे
अः स्यात् । अश्वत्थामः ॥ २२ ॥
लोम्नोऽपत्येषु | ६ | १ | २३
कोम्नः
प्राग्जितीयेऽर्थे बहुपत्याऽर्थे
अः स्यात् । उडुलोमाः । बहुवचनं किम् ? जौडुलोमिः ॥२३॥ द्विगोरनपत्ये य-स्वराऽऽदेर्लुवदिः
। ६ । १ । २४ ।