________________
स्वोपज्ञ- लघुवृतिः ]
अपत्यादन्यस्मिन् प्राजितीयेऽर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेश्व प्रत्ययस्य
लुप् स्यात् न तु द्विः ।
द्विरयः, पञ्चकपालः। अनपत्य इति किम् ? द्वैमातुरः । अ-द्विरिति किम् ?
प्राग् वतः स्त्री-पुंसात् नञ्- स्नञ्
वतो अर्थेषु अनिदमि अणपवादे च
आभ्यां
[१४
यथासङ्ख्यं
पाञ्चकपालम् ||२४|
। ६ । १ । २५ ।