SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ- लघुवृतिः ] अपत्यादन्यस्मिन् प्राजितीयेऽर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेश्व प्रत्ययस्य लुप् स्यात् न तु द्विः । द्विरयः, पञ्चकपालः। अनपत्य इति किम् ? द्वैमातुरः । अ-द्विरिति किम् ? प्राग् वतः स्त्री-पुंसात् नञ्- स्नञ् वतो अर्थेषु अनिदमि अणपवादे च आभ्यां [१४ यथासङ्ख्यं पाञ्चकपालम् ||२४| । ६ । १ । २५ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy