________________
स्वोपक्ष-लघुवृत्तिः] अस्मात् प्राजितीयेऽथे अनिदमि अणपबादे च अब् स्यात् ।
औत्सः, औदपानम् ॥१९॥ बष्कयादसमासे । ६ । १ । २० । अ-समासवृत्ते बष्कयात्
प्रारजितीयेऽर्थे
अनिदमि अणपवादे च अञ् स्यात् । बाष्कयः। अ-समास इति किम् ?
सौबष्कयिः॥२०॥ देवाद् यञ् च ।६।१। २१ । देवात् प्रोग्जितीयेऽर्थे ।