SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्तिः] .. [२३५ नित्यं णः पन्थश्च । ६।४। ८९ । पथो द्वितीयान्ताद् नित्यं यात्यर्थे णः स्यात् पन्थश्चास्य । पान्थः ॥ ८९॥ शकूत्तर-कान्ताराज-वारि-स्थल-जङ्गला ऽऽदेस्तनाऽऽहते च । ६।४ । ९०। शंक्वादिपूर्वपदात् पथिन्-अन्तात् तेनेति तृतीयान्तात् आहृते-याति च अर्थे इकण् स्यात् । शाङ्कुपथिकः औत्तरपथिकः, कान्तारपथिकः, आजपथिकः,
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy