________________
स्वोपन-लघुवृत्तिः]
.. [२३५ नित्यं णः पन्थश्च । ६।४। ८९ । पथो द्वितीयान्ताद् नित्यं यात्यर्थे णः स्यात् पन्थश्चास्य ।
पान्थः ॥ ८९॥ शकूत्तर-कान्ताराज-वारि-स्थल-जङ्गला
ऽऽदेस्तनाऽऽहते च । ६।४ । ९०। शंक्वादिपूर्वपदात् पथिन्-अन्तात् तेनेति तृतीयान्तात् आहृते-याति च अर्थे
इकण् स्यात् । शाङ्कुपथिकः औत्तरपथिकः, कान्तारपथिकः,
आजपथिकः,