________________
२३४]
योजनिकः ॥ ८६ ॥
[ हैम-शब्दानुशासनस्य
तद् यात्येभ्यः । ६ । ४ । ८७ ।
तदिति द्वितीयान्तेभ्यः
एभ्यः
क्रोशशत - योजनशत - योजनेभ्यः याति गच्छत्यर्थे
द्वितीयान्ताद् यात्यर्थे
इकण् स्यात् । कौशशतिकः,
यौजनशतिकः
यौनिको
दूतः ॥ ८७ ॥
पथ इकट् । ६ । ४ । ८८ ।
पथो
इकट् स्यात् । पथिकी ॥ ८८ ॥