________________
स्वोपज्ञ - लघुवृत्तिः ]
[ २३३
चातुर्मास्यं तो यलुक् च | ६ | ४ | ८५ |
अस्माद्
द्वितीयान्तात् चरत्यर्थे
डक-डिनौ स्याताम्, य लुक् च ।
चातुर्मासकः, चातुर्मासी ॥ ८५ ॥
क्रोश-योजनपूर्वात् शताद् योजनाच्चाऽभिगमा । ६ । ४ । ८६ ।
क्रोश पूर्वाद् योजनपूर्वाच्च
शताद्
योजनाच्च
पञ्चम्यन्तात् अभिगमा
कौशशतिको मुनिः, यौनशतिकः
इकण् स्यात् ।