________________
२३२]
[हैम-शब्दानुशासनस्व चरत्यर्थे इकण् स्यात् । चान्द्रायणिकः
गौदानिकः ॥ ८२॥ देवव्रताऽऽदीन डिन् । ६ । ४ । ८३।
एभ्यो
निर्देशादेव द्वितीयान्तेभ्यः
चरत्यर्थे
डिन् स्यात् ।
देवव्रती,
-
महाव्रती ॥ ८३॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ।६।४।०४। वर्षाणामष्टाचत्वारिंशतो द्वितीयान्तात् चरत्यर्थे डको डिन् च स्यात् । अष्टाचत्वारिंशकः,
अष्टाचत्वारिंशी ॥ ८४ ॥