SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२] [हैम-शब्दानुशासनस्व चरत्यर्थे इकण् स्यात् । चान्द्रायणिकः गौदानिकः ॥ ८२॥ देवव्रताऽऽदीन डिन् । ६ । ४ । ८३। एभ्यो निर्देशादेव द्वितीयान्तेभ्यः चरत्यर्थे डिन् स्यात् । देवव्रती, - महाव्रती ॥ ८३॥ डकश्चाष्टाचत्वारिंशतं वर्षाणाम् ।६।४।०४। वर्षाणामष्टाचत्वारिंशतो द्वितीयान्तात् चरत्यर्थे डको डिन् च स्यात् । अष्टाचत्वारिंशकः, अष्टाचत्वारिंशी ॥ ८४ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy