________________
स्वोपश-लघुवृत्तिः ]
इति ज्ञेयम्, न चेत् सा लुगन्ता ।
[ २३१
चान्द्रायणिकः, 'द्वैचन्द्रायणिकः । अ-लुच इति किम् ? द्विशूर्पेण क्रीतेन क्रीतं द्विशौर्षिकम् ॥ ८० ॥
गोदानाssदीनां ब्रह्मचर्ये । ६ । ४ । ८१ ।
एभ्यः षष्ठ्यन्तेभ्यो ब्रह्मचर्ये ऽर्थे
इकण् स्यात् । गौदानिकम्, आदित्यव्रतिकम् ॥ ८१ ॥ चन्द्रायणं च चरति । ६ । ४ । ८२ ।
अस्माद् द्वितीयान्ताद् गोदानाऽऽदेव