________________
२३६ ] वारिपथिकः, स्थालपथिकः, जाङ्गलपथिकः ।। ९० । स्थलाऽऽदेर्मधुक-मरिचेऽण् । ६ । ४ । ९१ ।
स्थलपूर्वपदात् पथिनन्तात् आहृते
[ हैम-शब्दानुशासनस्य
आभ्यां
मधुके मरिचे चार्थे
अण् स्यात् । स्थालपथं
मधुकम् - मरिचं वा ॥ ९१ ॥
तुरायण-पारायणं यजमानाऽधीयाने
। ६ । ४ । ९२ ।
द्वितीयान्ताभ्यां यथासङ्ख्यं यजमाना - धीयानयोः इकणु स्यात् ।