________________
स्बोप-लसवतिः] ___ [२११ पक्षि-मत्स्य-मृगार्थाद् घ्नति। ६ । ४।३१। पक्ष्याधर्थात्
द्वितीयान्ताद्
नत्यर्थे
इकण् स्यात् । पाक्षिकः, मात्स्यिकः,
मार्गिकः ॥३१॥ परिपन्थात् तिष्ठति ।।६।४ । ३२ । अस्माद
द्वितीयान्तात्
तिष्ठति घ्नति च इकण स्यात् ।
पारिपन्थिकश्चौरः॥३२॥ परिपथात् । ६ । ४ । ३३ । भस्माद् द्विवीयान्ताव