________________
२१२]
[हैम-शब्दानुशासनस्य
तिष्ठत्यर्थे
इकण स्यात् ।
पारिपथिकः ॥ ३३॥ अ-वृद्धग्रहणति गर्यो । ६।४।३४। द्वितीयान्ताद् वृद्धिवर्जात् निन्द्ये गृह्णति इकण् स्यात्,
द्वैगुणिकः ॥३४॥ कुसीदाद इकट् । ६।४।३५॥ अस्माद् द्वितीयान्तात् निन्द्ये गृह्णति इकट् स्यात् ।
कुसीदिकी ॥ ३५ ॥ दशैकादशाद् इकश्च । ६ । ४ । ३६ ॥