________________
२१.] प्रातिलोमिका, आनुलोभिकः, प्रातीपिका,
चीपिकः, प्राविनाविक
आनुकूलिकः ॥२८॥ परेर्मुख-पार्थ्यात् । ६ । ४ । २९ । परिपूर्व-मुखपार्थान्ताद् द्वितीयान्ताद् वर्तते इत्यर्थे
- पारिमुखिका, पारिपाखिकः ॥२९॥ रक्षदुञ्छतोः। ६ । ४।३०॥ द्वितीयान्तात् अनयोः इकण् स्यात् । नागरिका, बादरिकः ॥ ३०॥