________________
स्वोपक्ष-लघुवृत्तिः]
[२०९
हरति
अणू स्यात् । कौटिलिका
कारादिः ॥२६॥ ओजस्-सहोऽभ्मसो वर्त्तते । ६।४।२७। एभ्यः टान्तेभ्यो वर्तते इत्यर्थे इकण् स्यात् । औजसिकः
साहसिकः,
__भाम्भसिकः ॥ २७ ॥ तं प्रत्यनोलोमेप-कूलात् । ६।४।२८ । तद् इति द्वितीयान्तात् प्रति अनुपूर्वलोमन्-ईपकूलान्ताद् वर्तते इत्यर्थे
इकण् स्यात् । १४