________________
२०२]
[हैम-शब्दानुशासनस्य कुलत्थ-कोपान्त्यादण् । ६।४।४। कुलत्थात् कोपान्त्याच्च तेन संस्कृते अण् स्यात् ।
कौलत्थम् , तैत्तिडीकम् ॥ ४॥ संसृष्टे । ६ । ४।५। टाऽन्तात् संसृष्टेऽर्थे इकण् स्यात् ।
दाधिकम् ॥ ५॥ लवणादः। ६ । ४।६। अस्मात् तेन संसृष्टेऽर्थे अ: स्यात् ।
लवणः सूपः ॥ ६॥ चूर्ण-मुद्गाभ्यामिनणौ । ६ । ४।७।
आभ्यां