________________
'अहम्'
॥ चतुर्थः पादः॥ इकण् । ६।४।१। आ-पादान्ताद् यद् अनुक्तं स्यात् तत्र अयम्
अधिकृतो ज्ञेयः॥ तेन जित-जयद्-दीव्य-खनत्सु। ६।४।२।
तेनेति
३
टाऽन्तात् एष्वर्थेषु इकण् स्यात् ।
आक्षिकम् , आक्षिकः, आधिकः ॥२॥ संस्कृते । ६ । ४।३। टाऽन्तात् संस्कृते इकण स्यात् ।
दाक्षिकम् , वैधिकम् ॥ ३॥