________________
खोपन-लघुत्तिः ]
[२०२ तेन संसृष्टे यथासङ्ख्यम् इन्-अणौ स्याताम् ।
चूनिनोऽपूपाः, मौद्गी यवागूः ॥ व्यञ्जनेभ्य उपसिक्ते । ६।४।८। व्यञ्जनं सूपादि
तदर्थात्
दान्तात् उपसिक्ले कण् स्यात् ।
तैलिकं शाकम् ॥ ८॥ तरति । ६।४।९। टान्तात्
तरत्यर्थे
इकण् स्यात् ।
औडुपिकः ॥९॥ नौ-द्विस्वराद् इकः । ६। ४ । १०॥ नावो
द्विस्वराच्च
-
-