________________
१९०]
[हैम-शब्दानुशासनस्य
पाणिनीयं शास्त्रम् ॥ १९१ ॥ कृते । ६ । ३ । १९२। टान्तात्
कृतेऽर्थे
यथाविहितं प्रत्ययाः स्युः। शेवो ग्रन्थः,
सिद्धसेनीयः स्तवः ॥ १९२ ॥ नाम्नि मक्षिकाऽऽदिभ्यः। ६।३। १९३ । एभ्यः टान्तेभ्यो यथाविहित कृते प्रत्ययः स्यात् । माक्षिकं मधु,
सारघम् ॥ १९३ ॥ कुलालाऽऽदेकञ्। ६ । ३ । १९४ । एभ्यः