________________
स्वोपज्ञ- लघुवृत्तिः ]
शैलालिनो नटाः, पाराशरिणो भिक्षवः ॥ १८९ ॥ कृशाश्व- कर्मन्दाद् इन् । ६ । ३ । १९० ॥
आभ्यां
तेन प्राक्ते
यथासङ्ख्यं नटसूत्रे भिक्षुसूत्रे च
इन् स्यात्
वेदवच्च कार्यमस्मिन् । कृशाश्विनो नटाः कर्मन्दिनो भिक्षवः ॥ १९० ॥
उपज्ञाते । ६ । ३ । १९१ ।
प्रागुपदेशाद् विना ज्ञाते
टान्ताद् यथाविहितं
[ १८९.
प्रत्ययः स्यात् ।