________________
स्वोपक्ष-लघुवृत्तिः]
[१९१ तेन कृते अकञ् स्यात्, नाम्नि । कौलालकं घटादि भाण्डम्
वाष्टकं शूर्पपिटकादि ॥ १९४॥ सर्वचर्मण ईन-ईनौ । ६ । ३। १९५। तेन कृते नाम्नि स्याताम् ।
सर्वचर्मीणः,
___सार्वचर्मीणः ॥ १९५ ॥ उरसो याऽणौ । ६ । ३ । १९६ । तेन कृते स्याताम् . नाम्नि ।
उरस्यः, औरसः ॥ १९६ ॥ छन्दस्यः। ६।३ । १९७ । छन्दसः