________________
१८६]
[हैम-शब्दानुशासनस्य कठादिभ्यो वेदे लुप् । ६ । ३ । १८३ । एभ्यः प्रोक्ते
वेदे
प्रत्ययस्य लुप् स्यात् । कठाः ,
चरकाः ॥ १८३ ॥ तित्तिस्विरतन्तु-खण्डिकोखाद् ईयण
। ६ । ३ । १८४। एभ्यः
तेन प्रोक्ते
वेदे
ईयण् स्यात् । तैत्तिरीयाः, वारतन्तवीयाः,
खाण्डिकीयाः, ' ' औखीयाः॥१८४॥