SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ [१८५ - - स्वोपक्ष-लघुवृत्तिः] तस्य इदं अर्थे अब् स्यात् , तुः आदिः इश्च । सांवहित्रम् ॥ १८० ॥ तेन प्रोक्ते । ६ । ३ । १८१ । तेनेति दान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्युः। भाद्रबाहवं शास्त्रम्, पाणिनीयम् , बाईस्पत्यम् ॥ १८१ ॥ मौदाऽऽदिभ्यः । ६।३ । १८२ । एभ्यः तेन प्रोक्ते यथाविहितं अणू स्यात् । मौदेन प्रोक्तं वेद विदन्ति अधीयते वा मौदा, पैष्पलादाः॥ १८२ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy