________________
१८४]
वाहनात् । ६ । ३ । १७८ | बाहनार्थात्
तस्य इदं अर्थे अञ् स्यात् । औष्ट्रो रथः, हास्तः ।। १७८ ।।
वाह्य-पथ्युपकरणे | ६ | ३ | १७९ ।
वाहनादुक्तः प्रत्ययो
वाह्यादौ एव स्यात् । आश्वो रथः पन्था वा,
यः
[ हैम-शब्दानुशासनस्य
आश्वं पल्ययनम्
आश्वी कशा ।
अश्वानां घासः ॥ १७९ ॥
वहेः तुरिश्चाऽऽदिः | ६ | ३ | १८० ।
वहेः
वृशब्द:
अन्यत्र तु बाक्यमेव,
तदन्तात्