SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८४] वाहनात् । ६ । ३ । १७८ | बाहनार्थात् तस्य इदं अर्थे अञ् स्यात् । औष्ट्रो रथः, हास्तः ।। १७८ ।। वाह्य-पथ्युपकरणे | ६ | ३ | १७९ । वाहनादुक्तः प्रत्ययो वाह्यादौ एव स्यात् । आश्वो रथः पन्था वा, यः [ हैम-शब्दानुशासनस्य आश्वं पल्ययनम् आश्वी कशा । अश्वानां घासः ॥ १७९ ॥ वहेः तुरिश्चाऽऽदिः | ६ | ३ | १८० । वहेः वृशब्द: अन्यत्र तु बाक्यमेव, तदन्तात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy