________________
[१८३
स्वोपक्ष-लघुवृत्तिः] स-पूर्वाच्च तस्य इदं अर्थे
रथस्य वोढरि
__ अङ्गे एव च प्रत्ययः स्यात् । रथ्योऽश्वर, रथ्यं चक्रम् , द्विरथोऽश्वः,
आश्वरथं चक्रम् ॥ १७५ ॥ यः । ६।३। १७६ । रथात् केवलात् सादेश्व तस्य इदं अर्थे .
यः स्यात् ।
__रथ्या, द्विरथ्यः ॥ १७६ ।। पत्रपूर्वादऽञ्। ६ । ३ । १७७ । वाहनपूर्वाद् रथात् तस्य इदं अर्थे भञ् स्यात् ।
आश्वरयं चक्रम् ॥ १७७ ॥