SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ [१८३ स्वोपक्ष-लघुवृत्तिः] स-पूर्वाच्च तस्य इदं अर्थे रथस्य वोढरि __ अङ्गे एव च प्रत्ययः स्यात् । रथ्योऽश्वर, रथ्यं चक्रम् , द्विरथोऽश्वः, आश्वरथं चक्रम् ॥ १७५ ॥ यः । ६।३। १७६ । रथात् केवलात् सादेश्व तस्य इदं अर्थे . यः स्यात् । __रथ्या, द्विरथ्यः ॥ १७६ ।। पत्रपूर्वादऽञ्। ६ । ३ । १७७ । वाहनपूर्वाद् रथात् तस्य इदं अर्थे भञ् स्यात् । आश्वरयं चक्रम् ॥ १७७ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy