SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १८२] [हैम-शब्दानुशासनस्य अण् स्यात् । बैदः सङ्घादिः, बैंदं लक्षणम्, एवं-गार्गः, गार्गम् , दाक्षः,-दाक्षम् ।। शाकलादकञ् च । ६ । ३ । १७३ । अस्मात् तस्य इदं अर्थे सवादौ अकञ् अण् च स्यात् । शाकलकः-शाकलः सङ्घादिः, शाकलकम्-शाकलं लक्षणम् ॥ १७३ ।। गृहेऽग्नीधोरण धश्च । ६।३ । १७४। अग्नीधः तस्य इदं अर्थे रण स्यात् धश्च । आग्नीध्रम् ॥ १७४ ॥ रथात् साऽऽदेश्च वोगे । ६।३।१७५॥ रथात् केवलात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy