________________
स्वोपक्ष-लघुवृत्तिः]
[१८७ छगलिनो णेयिन् । ६ । ३। १८५।। तेन प्रोक्ते
णेयिन् स्यात् ।
छागलेयिनः ॥ १८५॥ शौनकाऽऽदिभ्यो णिन् । ६ । ३ । १८६ । तेन प्रोक्ते
णिन् स्यात् । शौनकिना,
शाहरविणः ॥ १८६ ॥ पुराणे कल्पे । ६ । ३ । १८७। टान्तात् प्रोक्ते पुराणे कल्पे गिन् स्यात् ।
पैङ्गी कल्पः ॥ १८७ ॥ काश्यप-कौशिकाद् वेदवच्च
.. । ६ । ३ । १८८॥