________________
स्वोपा-लघुवृत्तिः]
[१७७ एभ्यः ततः प्रभवति
मयट् स्यात् । . तन्मयम् , भवन्मयी ॥१५९॥ तस्येदम् । ६ । ३ । १६० । तस्येति षष्ठयन्ताद् इदम् इत्यर्थे यथाविहितं प्रत्ययाः स्युः। माथुरम् , दैत्यम् कालेयम् , नादेयम् ,
पारीणः भानवीयः ॥१६॥ इल-सीराद् इकण् । ६ । ३ । १६१ ।
आभ्यां ___ तस्य इदम्-अर्थे
इकण् स्यात् ।
हालिकम् , सैरिकम् ॥१६॥ समिध आधाने टेन्यण् । ६ । ३ । १६२ ।
समिधः १२ ..